A 981-11 Nigrahāṣṭakastuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 981/11
Title: Nigrahāṣṭakastuti
Dimensions: 18.5 x 7.5 cm x 40 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/2413
Remarks:


Reel No. A 981-11

MTM Inventory No.: 16895

Reel No.: A 981/11b

Title Nigrahāṣṭakastuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyasaphu

State incomplete

Size 18.5 x 7.5 cm

Folios 40

Lines per Folio 7

Place of Deposit NAK

Accession No. 5/2413

Manuscript Features

  1. Nānādevatādhyānastotra (eps. 3t–13t)
  2. Nigrahāṣṭakastuti (eps. 14b–18t)
  3. Guhyakālīstotra (eps. 18t–23t)
  4. Bhairavāṣṭaka (eps. 23b–26t)
  5. Devyaṣṭaka (eps. 26t–35t)
  6. Devīpūjāvidhi (eps. 35t–46b)

Excerpts

Beginning

❖ amṛteśvarabhairavāya namaḥ ||

śuddhasphaṭikasaṃkāsaṃ ūṇḍeṇḍu (!) himasaṃnibhaṃ |

śutramuktāvalihāraṃ śitacandanabhūkṣitaṃ ||

somamaṇḍalasaṃdhyasthaṃ ekavaktrā trilocanī |

svetapadmāsanasthaṃ (!) tu baddhapadmopari sthitā ||

caturbhujā visālākṣaṃ varadā bhūpapānina ||

pūrṇṇacaṃdranibhaṃ śutraṃ amṛtenaiva pūritaṃ ||

dakṣahaste tu kalasaṃ vāme vai candramaṇḍalaṃ |

vame (!) rucchagatā (!) devī ekavaktrā trilocanī ||

svetavarṇṇā mahādīptī varadā bhūpapāninī (!) | (exp. 14b1–6)

End

viśvādhīśvaraballabhe vijayase mānvaṃ (!) niyantyātmikā |

bhūtānāṃ puruṣāyūṣā vadhikarī (!) prāptapradāṃ karmmināṃ

tāṃ yāce bhavatīṃ kimapyavirataṃ yo madvirodhī janas

tasyāyūrmmamavāṃcchitāvadhibhaven māta surair ājñayā || 7 ||

mātaḥ samyagupāsituṃ yatamatis tvāṃ naiva śaknomy ahaṃ

yadyapyaṇchitadesikāṃghriyugalaṃ nukrośaprāntasya (!) me |

yan tu kaścana cintayendyakuśalaṃ yan tasya tad vaiśaśaṃ (!)

bhūyād devivirodhināṃ vitanute yan svalpadā ..vasā || (exps. 17b2–18t1)

Colophon

iti nigrahāṣṭakastuti || ○ || (exp. 18t1)

Microfilm Details

Reel No. A 981/11b

Date of Filming 04-03-1985

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks exps. 25 and 26 are two exposures of the same folio sides.

exps. 36 and 37 are two exposures of the same folio sides.

Catalogued by RT

Date 05-11-2007

Bibliography